Rig Veda

Progress:6.4%

वि श्र॑यन्तामृता॒वृधो॒ द्वारो॑ दे॒वीर॑स॒श्चत॑: । अ॒द्या नू॒नं च॒ यष्ट॑वे ॥ वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः । अद्या नूनं च यष्टवे ॥

sanskrit

Let the bright doors, the augmenters of sacrifice, (hitherto) unentered, be set open, for certainly today is the sacrifice to be made.

english translation

vi zra॑yantAmRtA॒vRdho॒ dvAro॑ de॒vIra॑sa॒zcata॑: | a॒dyA nU॒naM ca॒ yaSTa॑ve || vi zrayantAmRtAvRdho dvAro devIrasazcataH | adyA nUnaM ca yaSTave ||

hk transliteration

नक्तो॒षासा॑ सु॒पेश॑सा॒स्मिन्य॒ज्ञ उप॑ ह्वये । इ॒दं नो॑ ब॒र्हिरा॒सदे॑ ॥ नक्तोषासा सुपेशसास्मिन्यज्ञ उप ह्वये । इदं नो बर्हिरासदे ॥

sanskrit

I invoke the lovely night and dawn to sit upon the sacred grass, at this our sacrifice.

english translation

nakto॒SAsA॑ su॒peza॑sA॒sminya॒jJa upa॑ hvaye | i॒daM no॑ ba॒rhirA॒sade॑ || naktoSAsA supezasAsminyajJa upa hvaye | idaM no barhirAsade ||

hk transliteration

ता सु॑जि॒ह्वा उप॑ ह्वये॒ होता॑रा॒ दैव्या॑ क॒वी । य॒ज्ञं नो॑ यक्षतामि॒मम् ॥ ता सुजिह्वा उप ह्वये होतारा दैव्या कवी । यज्ञं नो यक्षतामिमम् ॥

sanskrit

I call the two eloquent divine and sage invokers (of the gods), that they may celebrate this our sacrifice.

english translation

tA su॑ji॒hvA upa॑ hvaye॒ hotA॑rA॒ daivyA॑ ka॒vI | ya॒jJaM no॑ yakSatAmi॒mam || tA sujihvA upa hvaye hotArA daivyA kavI | yajJaM no yakSatAmimam ||

hk transliteration

इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुव॑: । ब॒र्हिः सी॑दन्त्व॒स्रिध॑: ॥ इळा सरस्वती मही तिस्रो देवीर्मयोभुवः । बर्हिः सीदन्त्वस्रिधः ॥

sanskrit

May the three undecaying goddesses, givers of delight, Iḷā, Sarasvatī, and Mahī (= Bhāratī), sit down upon the sacred grass.

english translation

iLA॒ sara॑svatI ma॒hI ti॒sro de॒vIrma॑yo॒bhuva॑: | ba॒rhiH sI॑dantva॒sridha॑: || iLA sarasvatI mahI tisro devIrmayobhuvaH | barhiH sIdantvasridhaH ||

hk transliteration

इ॒ह त्वष्टा॑रमग्रि॒यं वि॒श्वरू॑प॒मुप॑ ह्वये । अ॒स्माक॑मस्तु॒ केव॑लः ॥ इह त्वष्टारमग्रियं विश्वरूपमुप ह्वये । अस्माकमस्तु केवलः ॥

sanskrit

I invoke the chief and multiform Tvaṣṭṛ (= Viśvakarmā); may he be solely ours.

english translation

i॒ha tvaSTA॑ramagri॒yaM vi॒zvarU॑pa॒mupa॑ hvaye | a॒smAka॑mastu॒ keva॑laH || iha tvaSTAramagriyaM vizvarUpamupa hvaye | asmAkamastu kevalaH ||

hk transliteration