Rig Veda

Progress:58.6%

य इ॑न्द्राग्नी चि॒त्रत॑मो॒ रथो॑ वाम॒भि विश्वा॑नि॒ भुव॑नानि॒ चष्टे॑ । तेना या॑तं स॒रथं॑ तस्थि॒वांसाथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ॥ य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे । तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥

sanskrit

Indra and Agni, sitting together in your car, that wonderful car which illuminates all beings, approach and drink of the effused Soma.

english translation

ya i॑ndrAgnI ci॒trata॑mo॒ ratho॑ vAma॒bhi vizvA॑ni॒ bhuva॑nAni॒ caSTe॑ | tenA yA॑taM sa॒rathaM॑ tasthi॒vAMsAthA॒ soma॑sya pibataM su॒tasya॑ || ya indrAgnI citratamo ratho vAmabhi vizvAni bhuvanAni caSTe | tenA yAtaM sarathaM tasthivAMsAthA somasya pibataM sutasya ||

hk transliteration

याव॑दि॒दं भुव॑नं॒ विश्व॒मस्त्यु॑रु॒व्यचा॑ वरि॒मता॑ गभी॒रम् । तावाँ॑ अ॒यं पात॑वे॒ सोमो॑ अ॒स्त्वर॑मिन्द्राग्नी॒ मन॑से यु॒वभ्या॑म् ॥ यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम् । तावाँ अयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम् ॥

sanskrit

Vast as is the whole universe in expanse, and profound indepth, such, Indra and Agni, may this Soma be for you, sufficient for your desires.

english translation

yAva॑di॒daM bhuva॑naM॒ vizva॒mastyu॑ru॒vyacA॑ vari॒matA॑ gabhI॒ram | tAvA~॑ a॒yaM pAta॑ve॒ somo॑ a॒stvara॑mindrAgnI॒ mana॑se yu॒vabhyA॑m || yAvadidaM bhuvanaM vizvamastyuruvyacA varimatA gabhIram | tAvA~ ayaM pAtave somo astvaramindrAgnI manase yuvabhyAm ||

hk transliteration

च॒क्राथे॒ हि स॒ध्र्य१॒॑ङ्नाम॑ भ॒द्रं स॑ध्रीची॒ना वृ॑त्रहणा उ॒त स्थ॑: । तावि॑न्द्राग्नी स॒ध्र्य॑ञ्चा नि॒षद्या॒ वृष्ण॒: सोम॑स्य वृष॒णा वृ॑षेथाम् ॥ चक्राथे हि सध्र्यङ्नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः । ताविन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥

sanskrit

You have made your associated names renowned, since, slayers of Vṛtra, you have been allied (for his death); the showerers of benefits, Indra and Agni, are the two seated together (on the altar); receive (your portion) of the Soma libation.

english translation

ca॒krAthe॒ hi sa॒dhrya1॒॑GnAma॑ bha॒draM sa॑dhrIcI॒nA vR॑trahaNA u॒ta stha॑: | tAvi॑ndrAgnI sa॒dhrya॑JcA ni॒SadyA॒ vRSNa॒: soma॑sya vRSa॒NA vR॑SethAm || cakrAthe hi sadhryaGnAma bhadraM sadhrIcInA vRtrahaNA uta sthaH | tAvindrAgnI sadhryaJcA niSadyA vRSNaH somasya vRSaNA vRSethAm ||

hk transliteration

समि॑द्धेष्व॒ग्निष्वा॑नजा॒ना य॒तस्रु॑चा ब॒र्हिरु॑ तिस्तिरा॒णा । ती॒व्रैः सोमै॒: परि॑षिक्तेभिर॒र्वागेन्द्रा॑ग्नी सौमन॒साय॑ यातम् ॥ समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा । तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम् ॥

sanskrit

The first being kindled the two (priests stand by) sprinkling the clarified butter from the ladles, which they raise, and spreading the sacred grass (upon the altar); therefore, Indra and Agni, come before us for our gratification, (attracted) by stimulating Soma sprinkled all round.

english translation

sami॑ddheSva॒gniSvA॑najA॒nA ya॒tasru॑cA ba॒rhiru॑ tistirA॒NA | tI॒vraiH somai॒: pari॑Siktebhira॒rvAgendrA॑gnI saumana॒sAya॑ yAtam || samiddheSvagniSvAnajAnA yatasrucA barhiru tistirANA | tIvraiH somaiH pariSiktebhirarvAgendrAgnI saumanasAya yAtam ||

hk transliteration

यानी॑न्द्राग्नी च॒क्रथु॑र्वी॒र्या॑णि॒ यानि॑ रू॒पाण्यु॒त वृष्ण्या॑नि । या वां॑ प्र॒त्नानि॑ स॒ख्या शि॒वानि॒ तेभि॒: सोम॑स्य पिबतं सु॒तस्य॑ ॥ यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वृष्ण्यानि । या वां प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥

sanskrit

Whatever heroic exploits you ahve achieved whatever forms (you have created), whatever benefits (you have poured down), whatever ancient and fortunate friendships (you have contracted, come with them all), and drink of the effused Soma.

english translation

yAnI॑ndrAgnI ca॒krathu॑rvI॒ryA॑Ni॒ yAni॑ rU॒pANyu॒ta vRSNyA॑ni | yA vAM॑ pra॒tnAni॑ sa॒khyA zi॒vAni॒ tebhi॒: soma॑sya pibataM su॒tasya॑ || yAnIndrAgnI cakrathurvIryANi yAni rUpANyuta vRSNyAni | yA vAM pratnAni sakhyA zivAni tebhiH somasya pibataM sutasya ||

hk transliteration