Rig Veda

Progress:56.3%

वि॒श्वाहेन्द्रो॑ अधिव॒क्ता नो॑ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज॑म् । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒: सिन्धु॑: पृथि॒वी उ॒त द्यौः ॥ विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् । तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

sanskrit

May Indra daily be our vindicator, and may we, with undiverted course, enjoy abundant food; and may Mitra, Varuṇa, Aditi--ocean, earth, and heaven, preserve it to us.

english translation

vi॒zvAhendro॑ adhiva॒ktA no॑ a॒stvapa॑rihvRtAH sanuyAma॒ vAja॑m | tanno॑ mi॒tro varu॑No mAmahantA॒madi॑ti॒: sindhu॑: pRthi॒vI u॒ta dyauH || vizvAhendro adhivaktA no astvaparihvRtAH sanuyAma vAjam | tanno mitro varuNo mAmahantAmaditiH sindhuH pRthivI uta dyauH ||

hk transliteration