Rig Veda

Progress:55.1%

दस्यू॒ञ्छिम्यूँ॑श्च पुरुहू॒त एवै॑र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत् । सन॒त्क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभि॒: सन॒त्सूर्यं॒ सन॑द॒पः सु॒वज्र॑: ॥ दस्यूञ्छिम्यूँश्च पुरुहूत एवैर्हत्वा पृथिव्यां शर्वा नि बर्हीत् । सनत्क्षेत्रं सखिभिः श्वित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः ॥

sanskrit

Indra, who is invoked by many, attended by the moving (Maruts), having attacked the Dasyus and the Śimyus, slew them with his thunderbolt; the thunderer then divided the fields with his white-complexioned friends, and rescued the sun and set free the water.

english translation

dasyU॒JchimyU~॑zca puruhU॒ta evai॑rha॒tvA pR॑thi॒vyAM zarvA॒ ni ba॑rhIt | sana॒tkSetraM॒ sakhi॑bhiH zvi॒tnyebhi॒: sana॒tsUryaM॒ sana॑da॒paH su॒vajra॑: || dasyUJchimyU~zca puruhUta evairhatvA pRthivyAM zarvA ni barhIt | sanatkSetraM sakhibhiH zvitnyebhiH sanatsUryaM sanadapaH suvajraH ||

hk transliteration