Rig Veda

Progress:0.0%

अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् । होता॑रं रत्न॒धात॑मम् ॥ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् । होतारं रत्नधातमम् ॥

sanskrit

I glorify Agni, the high priest of the sacrifice, the divine, the ministrant, who presents the oblation (to the gods), and is the possessor of great wealth.

english translation

a॒gnimI॑Le pu॒rohi॑taM ya॒jJasya॑ de॒vamR॒tvija॑m | hotA॑raM ratna॒dhAta॑mam || agnimILe purohitaM yajJasya devamRtvijam | hotAraM ratnadhAtamam ||

hk transliteration

अ॒ग्निः पूर्वे॑भि॒ॠषि॑भि॒रीड्यो॒ नूत॑नैरु॒त । स दे॒वाँ एह व॑क्षति ॥ अग्निः पूर्वेभिॠषिभिरीड्यो नूतनैरुत । स देवाँ एह वक्षति ॥

sanskrit

May that Agni who is to be celebrated by both ancient and modern sages conduct the gods hither.

english translation

a॒gniH pUrve॑bhi॒RRSi॑bhi॒rIDyo॒ nUta॑nairu॒ta | sa de॒vA~ eha va॑kSati || agniH pUrvebhiRRSibhirIDyo nUtanairuta | sa devA~ eha vakSati ||

hk transliteration

अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑ वी॒रव॑त्तमम् ॥ अग्निना रयिमश्नवत्पोषमेव दिवेदिवे । यशसं वीरवत्तमम् ॥

sanskrit

Through Agni the worshipper obtains that affluence which increases day by day, which is the source of fame and multiplier of mankind.

english translation

a॒gninA॑ ra॒yima॑znava॒tpoSa॑me॒va di॒vedi॑ve | ya॒zasaM॑ vI॒rava॑ttamam || agninA rayimaznavatpoSameva divedive | yazasaM vIravattamam ||

hk transliteration

अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वत॑: परि॒भूरसि॑ । स इद्दे॒वेषु॑ गच्छति ॥ अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि । स इद्देवेषु गच्छति ॥

sanskrit

Agni, the unobstructed sacrifice of which you are on every side the protector, assuredly reaches the gods.

english translation

agne॒ yaM ya॒jJama॑dhva॒raM vi॒zvata॑: pari॒bhUrasi॑ | sa idde॒veSu॑ gacchati || agne yaM yajJamadhvaraM vizvataH paribhUrasi | sa iddeveSu gacchati ||

hk transliteration

अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः । दे॒वो दे॒वेभि॒रा ग॑मत् ॥ अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः । देवो देवेभिरा गमत् ॥

sanskrit

May Agni, the presenter of oblations, the attainer of knowledge, he who is true, renowned, and divine, come hither with the gods.

english translation

a॒gnirhotA॑ ka॒vikra॑tuH sa॒tyazci॒trazra॑vastamaH | de॒vo de॒vebhi॒rA ga॑mat || agnirhotA kavikratuH satyazcitrazravastamaH | devo devebhirA gamat ||

hk transliteration