Rig Veda

Progress:0.3%

यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ । तवेत्तत्स॒त्यम॑ङ्गिरः ॥ यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि । तवेत्तत्सत्यमङ्गिरः ॥

sanskrit

Whatever good you may, Agni, bestow upon the giver (of the oblation), that verily, Aṅgiras shall revert to you.

english translation

yada॒Gga dA॒zuSe॒ tvamagne॑ bha॒draM ka॑ri॒Syasi॑ | tavettatsa॒tyama॑GgiraH || yadaGga dAzuSe tvamagne bhadraM kariSyasi | tavettatsatyamaGgiraH ||

hk transliteration

उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् । नमो॒ भर॑न्त॒ एम॑सि ॥ उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् । नमो भरन्त एमसि ॥

sanskrit

We approach you, Agni, with reverential homage in our thoughts, daily, both morning and evening.

english translation

upa॑ tvAgne di॒vedi॑ve॒ doSA॑vastardhi॒yA va॒yam | namo॒ bhara॑nta॒ ema॑si || upa tvAgne divedive doSAvastardhiyA vayam | namo bharanta emasi ||

hk transliteration

राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् । वर्ध॑मानं॒ स्वे दमे॑ ॥ राजन्तमध्वराणां गोपामृतस्य दीदिविम् । वर्धमानं स्वे दमे ॥

sanskrit

You, the radiant, the protector of sacrifice, the constant illuminator of truth, increasing in your own dwelling.

english translation

rAja॑ntamadhva॒rANAM॑ go॒pAmR॒tasya॒ dIdi॑vim | vardha॑mAnaM॒ sve dame॑ || rAjantamadhvarANAM gopAmRtasya dIdivim | vardhamAnaM sve dame ||

hk transliteration

स न॑: पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये॑ ॥ स नः पितेव सूनवेऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥

sanskrit

Agni, be to us easy of access, as is a father to his son; be ever present with us for our good.

english translation

sa na॑: pi॒teva॑ sU॒nave'gne॑ sUpAya॒no bha॑va | saca॑svA naH sva॒staye॑ || sa naH piteva sUnave'gne sUpAyano bhava | sacasvA naH svastaye ||

hk transliteration