Natyashastra

Progress:31.6%

हस्तौ तु मणीबन्धान्ते कुञ्चितावञ्चितौ यदा । खटकाख्यौ तु तौ स्यातां मुष्टिकस्वस्तिकौ तदा ॥ २०७॥

sanskrit

Muṣṭikasvastika—the two Kaṭakāmukha hands bent at the wrists and moved round.

english translation

hastau tu maNIbandhAnte kuJcitAvaJcitau yadA | khaTakAkhyau tu tau syAtAM muSTikasvastikau tadA || 207||

hk transliteration by Sanscript