यथा लक्षणमेतेषां कर्माणि च निबोधत । प्रसारिताः समाः सर्वा यस्याङ्गुल्यो भवन्ति हि । कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः ॥ १८॥
Now understand the characteristics and applications of these gestures. The hand in which all fingers are extended straight and close together, with the thumb bent, is known as Patāka.