Natyashastra

Progress:27.0%

नृत्तहस्तानतश्चोर्ध्व गदतो मे निबोधत । चतुरस्रौ तथोद्वृत्तौ तथा तलमुखौ स्मृतौ ॥ ११॥

sanskrit

Now understand from me the dance-hand gestures. Caturasra, Udvṛtta, and Talamukha are known as such.

english translation

nRttahastAnatazcordhva gadato me nibodhata | caturasrau tathodvRttau tathA talamukhau smRtau || 11||

hk transliteration

स्वस्तिकौ विप्रकीर्णौ चाप्यरालखटकामुखौ । आविद्धवक्रौ सूच्यास्यौ रेचितावर्धरेचितौ ॥ १२॥

sanskrit

Svastika, Viprakīrṇa, Arālakhaṭakāmukha, Āviddhavakra, Sūcyāsya, Recita, and Ardharecita.

english translation

svastikau viprakIrNau cApyarAlakhaTakAmukhau | Aviddhavakrau sUcyAsyau recitAvardharecitau || 12||

hk transliteration

उत्तानावञ्चितौ वापि पल्लवौ च तथा करौ । नितम्बौ चापि विज्ञेयौ केशबन्धौ तथैव च ॥ १३॥

sanskrit

Uttānavañcita, Pallava, Nitamba, and Keśabandha are also to be known as hand gestures.

english translation

uttAnAvaJcitau vApi pallavau ca tathA karau | nitambau cApi vijJeyau kezabandhau tathaiva ca || 13||

hk transliteration

सम्प्रोक्तौ करिहस्तौ च लताख्यौ च तथैव च । पक्षवञ्चितकौ चैव पक्षप्रद्योतकौ तथा ॥ १४॥

sanskrit

Karihasta, Latā, Pakṣavañcitaka, and Pakṣapradyotaka have also been described.

english translation

samproktau karihastau ca latAkhyau ca tathaiva ca | pakSavaJcitakau caiva pakSapradyotakau tathA || 14||

hk transliteration

ज्ञेयो गरुडपक्षौ च हंसपक्षौ तथैव च । ऊर्ध्वमण्डलिनौ चैव पार्श्वमण्डलिनौ तथा ॥ १५॥

sanskrit

Garuḍapakṣa, Haṃsapakṣa, Ūrdhvamaṇḍalī, and Pārśvamaṇḍalī are to be known.

english translation

jJeyo garuDapakSau ca haMsapakSau tathaiva ca | UrdhvamaNDalinau caiva pArzvamaNDalinau tathA || 15||

hk transliteration