Natyashastra

Progress:26.9%

मृगशीर्षः परो ज्ञेयो हस्ताभिनययोक्तृभिः । काङ्गुलकोऽलपद्मश्च चतुरो भ्रमरस्तथ ॥ ६॥

sanskrit

Mṛgaśīrṣa, Kāṅgula, Alapadma, Catura, and Bhramara are to be known as hand gestures prescribed for acting.

english translation

mRgazIrSaH paro jJeyo hastAbhinayayoktRbhiH | kAGgulako'lapadmazca caturo bhramarastatha || 6||

hk transliteration

हंसास्यो हंसपक्षश्च सन्दंशो मुकुलस्तथा । ऊर्णनाभस्ताम्रचूडचतुर्विंशतिरीरिताः ॥ ७॥

sanskrit

Haṃsāsya, Haṃsapakṣa, Sandaṃśa, Mukula, Ūrṇanābha, and Tāmracūḍa—these twenty-four have been described.

english translation

haMsAsyo haMsapakSazca sandaMzo mukulastathA | UrNanAbhastAmracUDacaturviMzatirIritAH || 7||

hk transliteration

असंयुताः संयुताश्च गदतो मे निबोधत । अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ ८॥

sanskrit

Understand from me the gestures of single and combined hands. Añjali, Kapota, Karkaṭa, and Svastika.

english translation

asaMyutAH saMyutAzca gadato me nibodhata | aJjalizca kapotazca karkaTaH svastikastathA || 8||

hk transliteration

खटकावर्धमानश्च ह्युत्संगो निषधस्तथा । दोलः पुष्पपुटश्चैव तथा मकर एव च ॥ ९॥

sanskrit

Kaṭakāvardhamāna, Utsaṅga, Niṣadha, Dola, Puṣpapuṭa, and Makara.

english translation

khaTakAvardhamAnazca hyutsaMgo niSadhastathA | dolaH puSpapuTazcaiva tathA makara eva ca || 9||

hk transliteration

गजदन्तोऽवहित्थश्च वर्धमानस्तथैव च । एते तु संयुता हस्ता मया प्रोक्तास्त्रयोदश ॥ १०॥

sanskrit

Gajadanta, Avahittha, and Vardhamāna—these thirteen have been described by me as combined hand gestures.

english translation

gajadanto'vahitthazca vardhamAnastathaiva ca | ete tu saMyutA hastA mayA proktAstrayodaza || 10||

hk transliteration