Progress:27.9%

मुकुलं तु यदा हस्तं कपित्थः परिचेष्टयेत् । स मन्तव्यस्तदा हस्तो निषधौ नाम नामतः ॥ १४१॥

Niṣadha—When the Kapittha hand surrounds the Mukulā hand the Niṣadha hand is made.

english translation

mukulaM tu yadA hastaM kapitthaH pariceSTayet | sa mantavyastadA hasto niSadhau nAma nAmataH || 141||

hk transliteration by Sanscript