Natyashastra

Progress:29.8%

अङ्गुल्यो यस्य हस्तस्य ह्यन्योन्यान्तरनिस्सृताः । स कर्कट इति ज्ञेयः करः कर्म च वक्ष्यते ॥ १३३॥

Karkaṭa (crab)—When the fingers of the hands are interlocked the Karkaṭa hand is produced.

english translation

aGgulyo yasya hastasya hyanyonyAntaranissRtAH | sa karkaTa iti jJeyaH karaH karma ca vakSyate || 133||

hk transliteration by Sanscript