Natyashastra

Progress:29.3%

तर्जन्यङ्गुष्ठसन्दंशस्त्व ह्यरालस्य यथा भवेत् । आभुग्नतलमध्यस्थः स सन्दंश इति स्मृतः ॥ ११०॥

Sandaṃśa (pincers)—the forefinger and the thumb of the Arāla hand crossed and the palm a little hollowed.

english translation

tarjanyaGguSThasandaMzastva hyarAlasya yathA bhavet | AbhugnatalamadhyasthaH sa sandaMza iti smRtaH || 110||

hk transliteration by Sanscript