Natyashastra

Progress:23.6%

स्निग्धा हृष्टा च दीना च क्रुद्धा दृप्ता भयान्विता । जुगुप्सिता विस्मिता च स्थायिभावेषु दृष्टयः ॥ ४१॥

sanskrit

Glances to be used in the Dominant States are Snigdhā, Hṛṣṭā, Dīnā, Kruddhā, Dṛptā, Bhayānvitā, Jugupsitā and Vismitā.

english translation

snigdhA hRSTA ca dInA ca kruddhA dRptA bhayAnvitA | jugupsitA vismitA ca sthAyibhAveSu dRSTayaH || 41||

hk transliteration by Sanscript