Natyashastra

Progress:26.4%

स्वाभाविकः प्रसन्नश्च रक्तः श्यामोऽर्थसंश्रयः । स्वाभाविकस्तु कर्तव्यः स्वभावाभिनयाश्रयः ॥ १६३॥

sanskrit

natural (svābhāvika) bright (prasanna), reddened (rakta) and dark (śyāma). Natural face—in a natural and indifferent (mood).

english translation

svAbhAvikaH prasannazca raktaH zyAmo'rthasaMzrayaH | svAbhAvikastu kartavyaH svabhAvAbhinayAzrayaH || 163||

hk transliteration by Sanscript