Natyashastra

Progress:21.9%

निकुञ्चितं तु कर्तव्यं नृत्ते योज्यं तु रेचितम् । अनाविद्धेषु भावेषु विद्यात् स्वाभाविकं बुधः॥१२९॥

Recita (moving)—in dance. Sahaja (natural)—in simple (anāviddha) conditions.

english translation

nikuJcitaM tu kartavyaM nRtte yojyaM tu recitam । anAviddheSu bhAveSu vidyAt svAbhAvikaM budhaH॥129॥

hk transliteration by Sanscript