Natyashastra

Progress:19.8%

भावानिदानीं व्याख्यास्यामः । अत्राह- भावा इति कस्मात् । किं भवन्तीति भावाः किं वा भावयन्तीति भावाः । उच्यते - वागङ्गसत्त्वोपेतान्काव्यार्थान्भावयन्तीति भावा इति । भू इति करणे धातुस्तथा च भावितं वासितं कृतमित्यनर्थान्तरम् । लोकेऽपि च प्रसिद्धम् । अहो ह्यनेन गन्धेन रसेन वा सर्वमेव भावितमिति । तच्च व्याप्त्यर्थम् । श्लोकाश्चात्र- विभावेनाहृतो योऽर्थो ह्यनुभावैस्तु गम्यते । वागङ्गसत्त्वाभिनयैः स भाव इति संज्ञितः ॥ १॥

sanskrit

Now I shall speak of the bhāvas (Psychological States, lit. feelings). An anquiry in this connexion is, “Why are the bhāvas so called? Is it because they bhāvayanti (pervade) and are hence called bhāvas?” It is said in reply that bhāvas are so called, because through Words, Gestures and Representation of the Sattva they bhāvayanti (infuse) the meaning of the play [into the spectators]. Bhāva is an ‘instrument,’ of causation; for words, such as bhāvita, vāsita and kṛta are synonymous. An expression like, ‘O, all these things are bhāvita (pervaded) by one another’s smell or moistened by one another’s juice,’ is current even amongst the common people. Hence the root bhāvaya means ‘to cause to pervade.’ On this point there are the following Ślokas: 1. When the meanings presented by Determinants and Consequents are made to pervade (gamayte) [the heart of the spectators] they are called bhāvas.

english translation

bhAvAnidAnIM vyAkhyAsyAmaH | atrAha- bhAvA iti kasmAt | kiM bhavantIti bhAvAH kiM vA bhAvayantIti bhAvAH | ucyate - vAgaGgasattvopetAnkAvyArthAnbhAvayantIti bhAvA iti | bhU iti karaNe dhAtustathA ca bhAvitaM vAsitaM kRtamityanarthAntaram | loke'pi ca prasiddham | aho hyanena gandhena rasena vA sarvameva bhAvitamiti | tacca vyAptyartham | zlokAzcAtra- vibhAvenAhRto yo'rtho hyanubhAvaistu gamyate | vAgaGgasattvAbhinayaiH sa bhAva iti saMjJitaH || 1||

hk transliteration