एतच्छात्रं प्रणीतं हि नाराणां बुद्धिवर्धनम् । त्रैलोक्यस्य क्रियोपेतं सर्वशास्त्रनिदर्शनम् । मङ्गल्यं ललितं चैव ब्रह्मणो वदनोद्भवम् ॥ २५ ॥
This treatise is composed for the enhancement of human intellect, for the activities of the three worlds, for the illustration of all scriptures, auspicious and charming, born from the mouth of Brahmā.