Natyashastra

Progress:35.9%

अड्डितं शकटास्यं च तथाऽध्यर्धकमेव च । पिष्टकुट्टं च विज्ञेयं तथा चाषगतं पुनः ॥ ५॥

sanskrit

The movements known as Aḍḍita, Śakaṭāsyam, Adhyardhikā, Piṣṭakuṭṭa, and Cāṣagata are to be understood as described.

english translation

aDDitaM zakaTAsyaM ca tathA'dhyardhakameva ca | piSTakuTTaM ca vijJeyaM tathA cASagataM punaH || 5||

hk transliteration