Natyashastra

Progress:33.4%

एवं पादस्य जङ्घाया ऊर्वोः कट्यास्तथैव च । समानकरणे चेष्टा सा चारीत्यभिधीयते ॥ १॥

sanskrit

Moving thus simultaneously feet, shanks and the hip is Cārī.

english translation

evaM pAdasya jaGghAyA UrvoH kaTyAstathaiva ca | samAnakaraNe ceSTA sA cArItyabhidhIyate || 1||

hk transliteration