Natyashastra

Progress:0.1%

तेषां तु वचनं श्रुत्वा मुनीनां भरतो मुनिः । प्रत्युवाच ततो वाक्यं नाट्यवेदकथां प्रति ॥ ६॥

sanskrit

Hearing these words of the sages, Bharata spoke thus in reply about the Nāṭyaveda:

english translation

teSAM tu vacanaM zrutvA munInAM bharato muniH | pratyuvAca tato vAkyaM nATyavedakathAM prati || 6||

hk transliteration