कलिः प्रसुप्तो भवति स जाग्रद् द्वापरं युगम् । कर्मस्वभ्युद्यतस्त्रेता विचरंस्तु कृतं युगम् ॥ ३०२ ॥
sanskrit
Sleeping he represents the Kali (or iron age), waking the Dvapara (or brazen) age, ready to act the Treta (or silver age), but moving (actively) the Krita (or golden) age.
english translation