वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ २१९ ॥
sanskrit
A dress, a vehicle, ornaments, cooked food, water, and female (slaves), property destined for pious uses or sacrifices, and a pasture-ground, they declare to be indivisible.
वस्त्रं पत्रमलङ्कारं कृतान्नमुदकं स्त्रियः । योगक्षेमं प्रचारं च न विभाज्यं प्रचक्षते ॥ २१९ ॥
sanskrit
A dress, a vehicle, ornaments, cooked food, water, and female (slaves), property destined for pious uses or sacrifices, and a pasture-ground, they declare to be indivisible.