ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् । यदेवास्य पिता दद्यात् तदेवास्य धनं भवेत् ॥ १५५ ॥
sanskrit
The son of a Brahmana, a Kshatriya, and a Vaisya by a Sudra (wife) receives no share of the inheritance; whatever his father may give to him, that shall be his property.
ब्राह्मणक्षत्रियविशां शूद्रापुत्रो न रिक्थभाक् । यदेवास्य पिता दद्यात् तदेवास्य धनं भवेत् ॥ १५५ ॥
sanskrit
The son of a Brahmana, a Kshatriya, and a Vaisya by a Sudra (wife) receives no share of the inheritance; whatever his father may give to him, that shall be his property.