आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ २६ ॥
The internal (working of the) mind is perceived through the aspect, the motions, the gait, the gestures, the speech, and the changes in the eye and of the face.