नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्व चित् । न च प्राणिवधः स्वर्ग्यस्तस्मान् मांसं विवर्जयेत् ॥ ४८ ॥
Meat can never be obtained without injury to living creatures, and injury to sentient beings is detrimental to (the attainment of) heavenly bliss; let him therefore shun (the use of) meat.