नाकृत्वा प्राणिनां हिंसां मांसमुत्पद्यते क्व चित् । न च प्राणिवधः स्वर्ग्यस्तस्मान् मांसं विवर्जयेत् ॥ ४८ ॥
Meat can never be obtained without injury to living creatures, and injury to sentient beings is detrimental to (the attainment of) heavenly bliss; let him therefore shun (the use of) meat.
समुत्पत्तिं च मांसस्य वधबन्धौ च देहिनाम् । प्रसमीक्ष्य निवर्तेत सर्वमांसस्य भक्षणात् ॥ ४९ ॥
Having well considered the (disgusting) origin of flesh and the (cruelty of) fettering and slaying corporeal beings, let him entirely abstain from eating flesh.