ताम्रायस्कांस्यरैत्यानां त्रपुणः सीसकस्य च । शौचं यथार्हं कर्तव्यं क्षाराम्लोदकवारिभिः ॥ ११४ ॥
sanskrit
Copper, iron, brass, pewter, tin, and lead must be cleansed, as may be suitable (for each particular case), by alkaline (substances), acids or water.
english translation