राजतो धनमन्विच्छेत् संसीदन् स्नातकः क्षुधा । याज्यान्तेवासिनोर्वाऽपि न त्वन्यत इति स्थितिः ॥ ३३ ॥
A Snataka who pines with hunger, may beg wealth of a king, of one for whom he sacrifices, and of a pupil, but not of others; that is a settled rule.
english translation