शूनां च पतितानां च श्वपचां पापरोगिणाम् । वयसानां कृमीणां च शनकैर्निर्वपेद् भुवि ॥ ९२ ॥
Let him gently place on the ground (some food) for dogs, outcasts, Kandalas (Svapak), those afflicted with diseases that are punishments of former sins, crows, and insects.