न भोजनार्थं स्वे विप्रः कुलगोत्रे निवेदयेत् । भोजनार्थं हि ते शंसन् वान्ताशीत्युच्यते बुधैः ॥ १०९ ॥
A Brahmana shall not name his family and (Vedic) gotra in order to obtain a meal; for he who boasts of them for the sake of a meal, is called by the wise a foul feeder (vantasin).