श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः । न हृष्यति ग्लायति वा स विज्ञेयो जितैन्द्रियः ॥ ९८ ॥
That man may be considered to have (really) subdued his organs, who on hearing and touching and seeing, on tasting and smelling (anything) neither rejoices nor repines.