वशे कृत्वेन्द्रियग्रामं संयम्य च मनस्तथा । सर्वान् संसाधयेदर्थानक्षिण्वन् योगतस्तनुम् ॥ १०० ॥
If he keeps all the (ten) organs as well as the mind in subjection, he may gain all his aims, without reducing his body by (the practice) of Yoga.
english translation