वायोरपि विकुर्वाणाद् विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भास्वत् तद् रूपगुणमुच्यते ॥ ७७ ॥
Next from wind modifying itself, proceeds the brilliant light, which illuminates and dispels darkness; that is declared to possess the quality of colour;
english translation