Mahabharat

Progress:34.1%

उद्भवः कषेमकश चैव वाटधानश च पार्थिवः शरुतायुश च दृढायुश च शाल्व पुत्रश च वीर्यवान ॥ ५-४-२४ ॥

‘Also summon Udbhava, Kṣemaka, and the king Vāṭadhāna, as well as the valiant Śrutāyu, Dṛḍhāyu, and the mighty son of Śālva.’ ॥ 5-4-24 ॥

english translation

udbhavaH kaSemakaza caiva vATadhAnaza ca pArthivaH zarutAyuza ca dRDhAyuza ca zAlva putraza ca vIryavAna ॥ 5-4-24 ॥

hk transliteration by Sanscript