अधर्मयुक्तं च न कामयेत; राज्यं सुराणाम अपि धर्मराजः धर्मार्थयुक्तं च महीपतित्वं; गरामे ऽपि कस्मिंश चिद अयं बुभूषेत ।। ५-१-१४ ।।
‘The virtuous King Yudhishthira would never covet even the celestial kingdom by unrighteous means. Yet, righteously, he would accept the rule of even a single village.’ ।। 5-1-14 ।।