Mahabharat

Progress:54.0%

केशवेन कृतं यत तु जरासंध वधे तदा भीमसेनार्जुनाभ्यां च कस तत साध्व इति मन्यते ।। २-३९-२ ।।

sanskrit

'How can one regard as praiseworthy the actions of Kesava, Bhima, and Arjuna in the matter of Jarasandha’s death?' ।। 2-39-2 ।।

english translation

kezavena kRtaM yata tu jarAsaMdha vadhe tadA bhImasenArjunAbhyAM ca kasa tata sAdhva iti manyate || 2-39-2 ||

hk transliteration