Mahabharat

Progress:27.4%

अवमानाच च लॊकस्य वयायतत्वाच च धर्षितः भीमसेनेन युद्धाय धरुवम अभ्युपयास्यति ।। २-१८-५ ।।

sanskrit

'From fear of disgrace, from covetousness, and pride of strength he will certainly summon Bhima to the encounter.' ।। 2-18-5 ।।

english translation

avamAnAca ca lòkasya vayAyatatvAca ca dharSitaH bhImasenena yuddhAya dharuvama abhyupayAsyati || 2-18-5 ||

hk transliteration