Hatharatnavali

Progress:63.1%

भैरवं कामदहनं पाणिपात्रं च कार्मुकम् I स्वस्तिकं गोमुखं वीरं मण्डूकं मर्कटासनम् ॥३-११॥

sanskrit

Padapiḍana, hamsa, nabhitala, kāśa, utpādatala, nābhīlasitapādaka

english translation

भैरव, कामदहन, पाणिपात्र, कर्मुका, स्वस्तिक, गोमुख, वीर, मंडूक, मर्कटा।

hindi translation

bhairavaM kAmadahanaM pANipAtraM ca kArmukam I svastikaM gomukhaM vIraM maNDUkaM markaTAsanam ||3-11||

hk transliteration by Sanscript