1.
प्रथमोपदेश:
prathamopadeza:
2.
द्वितीयोपदेशः
dvitIyopadezaH
•
तृतीयोपदेश:
tRtIyopadeza:
4.
चतुर्थोपदेश:
caturthopadeza:
5.
पञ्चमोपदेश:
paJcamopadeza:
6.
षष्ठोपदेशः
SaSThopadezaH
7.
सप्तमोपदेशः
saptamopadezaH
Progress:39.2%
34
ऊर्ध्वं च योजयेत् सूर्यञ्चन्द्रञ्च अध आनयेत् । विपरीतकरणी मुद्रासर्वतन्त्रेषु गोपिता ॥३-३४॥
sanskrit
english translation
UrdhvaM ca yojayet sUryaJcandraJca adha Anayet | viparItakaraNI mudrAsarvatantreSu gopitA ||3-34||
hk transliteration
Chapter 3
Verse 33
Verse 35
Library
Gherand Samhita
verses
verse
translation