1.
प्रथम अध्याय
prathama adhyAya
2.
द्वितीय अध्याय
dvitIya adhyAya
3.
तृतीय अध्याय
tRtIya adhyAya
4.
चतुर्थः अध्यायः
caturthaH adhyAyaH
•
पंचम अध्याय
paMcama adhyAya
6.
षष्ठम् अध्याय
SaSTham adhyAya
7.
सप्तम अध्याय
saptama adhyAya
8.
अष्टम अध्याय
aSTama adhyAya
9.
नवम अध्याय
navama adhyAya
10.
दशम अध्याय
dazama adhyAya
11.
एकादश अध्याय
ekAdaza adhyAya
12.
द्वादश अध्याय
dvAdaza adhyAya
13.
त्रयोदश अध्याय
trayodaza adhyAya
14.
चतुर्दश अध्याय
caturdaza adhyAya
15.
पञ्चदश
paJcadaza
16.
षोडश अध्याय
SoDaza adhyAya
17.
सप्तदश अध्याय
saptadaza adhyAya
Progress:27.0%
विद्या मित्रं प्रवासे च भार्यामित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च II१५II
sanskrit
Vidya is a friend abroad. The wife is a friend at home. The friend of the patient is medicine and the friend of the dead is religion.
english translation
hindi translation
vidyA mitraM pravAse ca bhAryAmitraM gRheSu ca | vyAdhitasyauSadhaM mitraM dharmo mitraM mRtasya ca II15II
hk transliteration
Chanakya Neeti
Progress:27.0%
विद्या मित्रं प्रवासे च भार्यामित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च II१५II
sanskrit
Vidya is a friend abroad. The wife is a friend at home. The friend of the patient is medicine and the friend of the dead is religion.
english translation
hindi translation
vidyA mitraM pravAse ca bhAryAmitraM gRheSu ca | vyAdhitasyauSadhaM mitraM dharmo mitraM mRtasya ca II15II
hk transliteration