Charak Samhita

Progress:12.2%

यावद्ध्यस्याशनमशितमनुपहत्य प्रकृतिं यथाकालं जरां गच्छति तावदस्य मात्राप्रमाणं वेदितव्यं भवति ||४||

sanskrit

That shall be known as the proper quantity of food which is digested in due time without disturbing the normalcy.

english translation

yAvaddhyasyAzanamazitamanupahatya prakRtiM yathAkAlaM jarAM gacchati tAvadasya mAtrApramANaM veditavyaM bhavati ||4||

hk transliteration