Charak Samhita

Progress:72.1%

सम्यग्विपाकवीर्याणि प्रभावश्चाप्युदाहृतः| किञ्चिद्रसेन कुरुते कर्म वीर्येण चापरम् ||७१||

sanskrit

Thus, vipaka, veerya and prabhava are explained well. Some drug acts by (means of) rasa, other by veerya and other by guna, vipaka or prabhava.

english translation

samyagvipAkavIryANi prabhAvazcApyudAhRtaH| kiJcidrasena kurute karma vIryeNa cAparam ||71||

hk transliteration