Charak Samhita

Progress:72.0%

विषं विषघ्नमुक्तं यत् प्रभावस्तत्र कारणम्| ऊर्ध्वानुलोमिकं यच्च तत् प्रभावप्रभावितम् ||६९||

sanskrit

Poison acts as antidote to poison, here also the cause is prabhava. Likewise, the action of urdhwabhagahara (emetics) and anulomika (purgatives) is due to prabhava.

english translation

viSaM viSaghnamuktaM yat prabhAvastatra kAraNam| UrdhvAnulomikaM yacca tat prabhAvaprabhAvitam ||69||

hk transliteration