Charak Samhita

Progress:71.4%

कटुतिक्तकषायाणां विपाकः प्रायशः कटुः| अम्लोऽम्लं पच्यते स्वादुर्मधुरं लवणस्तथा ||५८||

sanskrit

tikta and kashaya rasas have often katu vipaka, amla is transformed into amla, vipaka, and madhura and lavana have madhura vipaka.

english translation

kaTutiktakaSAyANAM vipAkaH prAyazaH kaTuH| amlo'mlaM pacyate svAdurmadhuraM lavaNastathA ||58||

hk transliteration