Charak Samhita

Progress:70.9%

मधुरं किञ्चिदुष्णं स्यात् कषायं तिक्तमेव च| यथा महत्पञ्चमूलं यथाऽब्जानूपमामिषम् ||४८||

sanskrit

There are certain exceptions to this: some substances, though madhura, kashya and tikta in rasa, are ushna in veerya such as brihat pancha mula and meat of aquatic and marshy animals.

english translation

madhuraM kiJciduSNaM syAt kaSAyaM tiktameva ca| yathA mahatpaJcamUlaM yathA'bjAnUpamAmiSam ||48||

hk transliteration by Sanscript