Charak Samhita

Progress:74.1%

प्रवरावरमध्यत्वं रसानां गौरवादिषु| पाकप्रभावयोर्लिङ्गं वीर्यसङ्ख्याविनिश्चयः ||१११||

sanskrit

definition of vipaka and prabhava, decision about the number of veerya,

english translation

pravarAvaramadhyatvaM rasAnAM gauravAdiSu| pAkaprabhAvayorliGgaM vIryasaGkhyAvinizcayaH ||111||

hk transliteration

षण्णामास्वाद्यमानानां रसानां यत् स्वलक्षणम्| यद्यद्विरुध्यते यस्माद्येन यत्कारि चैव यत् ||११२||

sanskrit

characters of six rasas, the concept of antagonism (viruddha) as applicable to food and drugs, along with their effects and their treatment –

english translation

SaNNAmAsvAdyamAnAnAM rasAnAM yat svalakSaNam| yadyadvirudhyate yasmAdyena yatkAri caiva yat ||112||

hk transliteration

वैरोधिकनिमित्तानां व्याधीनामौषधं च यत्| आत्रेयभद्रकाप्यीये तत् सर्वमवदन्मुनिः ||११३||

sanskrit

all this has been described by the sage in the chapter of Atreya, Bhadrakapya etc.

english translation

vairodhikanimittAnAM vyAdhInAmauSadhaM ca yat| AtreyabhadrakApyIye tat sarvamavadanmuniH ||113||

hk transliteration