Charak Samhita

Progress:51.9%

यस्य पित्तं प्रकुपितं त्वचि रक्तेऽवतिष्ठते| शोथं सरागं जनयेत् पिडका तस्य जायते ||२४||

sanskrit

Pidika: When the vitiated pitta is located within the skin and rakta, swelling and redness appears causing pidika i.e. boils or pustules.

english translation

yasya pittaM prakupitaM tvaci rakte'vatiSThate| zothaM sarAgaM janayet piDakA tasya jAyate ||24||

hk transliteration