Charak Samhita

Progress:51.8%

यस्य पित्तं प्रकुपितं सरक्तं त्वचि सर्पति| शोफं सरागं जनयेद्विसर्पस्तस्य जायते ||२३||

sanskrit

Visarpa: When a vitiated pitta (with rakta, or blood) spreads through the skin, it causes swelling with redness.Such a swelling is called visarpa i.e. erysipelas.

english translation

yasya pittaM prakupitaM saraktaM tvaci sarpati| zophaM sarAgaM janayedvisarpastasya jAyate ||23||

hk transliteration