Charak Samhita

Progress:36.0%

नालं स्नेहसमृद्धस्य शमायान्नं सुगुर्वपि| स चेत् सुशीतं सलिलं नासादयति दह्यते| यथैवाशीविषः कक्षमध्यगः स्वविषाग्निना ||७२||

sanskrit

They suffer from the burning sensation of agni in them as if they have ingested snake venom.

english translation

nAlaM snehasamRddhasya zamAyAnnaM sugurvapi| sa cet suzItaM salilaM nAsAdayati dahyate| yathaivAzIviSaH kakSamadhyagaH svaviSAgninA ||72||

hk transliteration by Sanscript